@sanskrit: Difference between revisions
(test tibetan update) |
(test tibetan update) |
||
(6 intermediate revisions by the same user not shown) | |||
Line 1: | Line 1: | ||
अविद्या avidyā -- ([[avidyā]])<br /> | अविद्या avidyā -- ([[avidyā]])<br /> | ||
अष्टादश धातवः aṣṭādaśa dhātavaḥ -- ([[aṣṭādaśa dhātavaḥ]])<br /> | |||
आयतन āyatana -- ([[āyatana]])<br /> | आयतन āyatana -- ([[āyatana]])<br /> | ||
उपादान upādāna -- ([[upādāna]])<br /> | उपादान upādāna -- ([[upādāna]])<br /> | ||
Line 14: | Line 14: | ||
द्वेष dveṣa -- ([[dveṣa]])<br /> | द्वेष dveṣa -- ([[dveṣa]])<br /> | ||
धर्म dharma -- ([[dharma]])<br /> | धर्म dharma -- ([[dharma]])<br /> | ||
धातु dhātu -- ([[dhātu]])<br /> | |||
नामरूप nāmarūpa -- ([[nāmarūpa]])<br /> | नामरूप nāmarūpa -- ([[nāmarūpa]])<br /> | ||
पञ्च स्कन्धाः pañca skandhāḥ -- ([[pañca skandhāḥ]])<br /> | |||
प्रज्ञा prajñā -- ([[prajñā]])<br /> | प्रज्ञा prajñā -- ([[prajñā]])<br /> | ||
प्रतीत्यसमुत्पाद pratītyasamutpāda -- ([[pratītyasamutpāda]])<br /> | प्रतीत्यसमुत्पाद pratītyasamutpāda -- ([[pratītyasamutpāda]])<br /> | ||
भव bhava -- ([[bhava]])<br /> | भव bhava -- ([[bhava]])<br /> | ||
मनस् manas -- ([[manas]])<br /> | |||
मोह moha -- ([[moha]])<br /> | मोह moha -- ([[moha]])<br /> | ||
रस rasa -- ([[rasa]])<br /> | रस rasa -- ([[rasa]])<br /> | ||
Line 28: | Line 29: | ||
शब्द śabda -- ([[śabda]])<br /> | शब्द śabda -- ([[śabda]])<br /> | ||
श्रोत्र śrotra -- ([[śrotra]])<br /> | श्रोत्र śrotra -- ([[śrotra]])<br /> | ||
षड विज्ञानानि ṣaḍ vijñānāni -- ([[ṣaḍ vijñānāni]])<br /> | |||
षडायतन ṣaḍāyatana -- ([[ṣaḍāyatana]])<br /> | षडायतन ṣaḍāyatana -- ([[ṣaḍāyatana]])<br /> | ||
संज्ञा saṃjñā -- ([[saṃjñā]])<br /> | संज्ञा saṃjñā -- ([[saṃjñā]])<br /> |
Latest revision as of 00:13, 26 March 2019
अविद्या avidyā -- (avidyā)
अष्टादश धातवः aṣṭādaśa dhātavaḥ -- (aṣṭādaśa dhātavaḥ)
आयतन āyatana -- (āyatana)
उपादान upādāna -- (upādāna)
काय kāya -- (kāya)
गन्ध gandha -- (gandha)
घ्राण ghrāṇa -- (ghrāṇa)
चक्षु cakṣu -- (cakṣu)
जरामरण jarāmaraṇa -- (jarāmaraṇa)
जाति jāti -- (jāti)
जिह्व jihvā -- (jihvā)
तृष्णा tṛṣṇā -- (tṛṣṇā)
द्वादशायतनानि dvādaśāyatanāni -- (dvādaśāyatanāni)
द्वेष dveṣa -- (dveṣa)
धर्म dharma -- (dharma)
धातु dhātu -- (dhātu)
नामरूप nāmarūpa -- (nāmarūpa)
पञ्च स्कन्धाः pañca skandhāḥ -- (pañca skandhāḥ)
प्रज्ञा prajñā -- (prajñā)
प्रतीत्यसमुत्पाद pratītyasamutpāda -- (pratītyasamutpāda)
भव bhava -- (bhava)
मनस् manas -- (manas)
मोह moha -- (moha)
रस rasa -- (rasa)
राग rāga -- (rāga)
रूप rūpa -- (rūpa)
विज्ञान vijñāna -- (vijñāna)
वेदना vedanā -- (vedanā)
शब्द śabda -- (śabda)
श्रोत्र śrotra -- (śrotra)
षड विज्ञानानि ṣaḍ vijñānāni -- (ṣaḍ vijñānāni)
षडायतन ṣaḍāyatana -- (ṣaḍāyatana)
संज्ञा saṃjñā -- (saṃjñā)
संस्कार saṃskāra -- (saṃskāra)
स्कन्ध skandha -- (skandha)
स्पर्श sparśa -- (sparśa)