@pali: Difference between revisions
(Created page with "avijjā अविज्जा -- (avidyā)<br />nāmarūpa नामरूप -- (nāmarūpa)<br />उपादान upādāna -- (upādāna)<br />जरामर...") |
(test tibetan update) |
||
(10 intermediate revisions by the same user not shown) | |||
Line 1: | Line 1: | ||
avijjā | अट्ठारसधातुयो aṭṭhārasadhātuyo -- ([[aṣṭādaśa dhātavaḥ]])<br /> | ||
अविज्जा avijjā -- ([[avidyā]])<br /> | |||
आयतन āyatana -- ([[āyatana]])<br /> | |||
उपादान upādāna -- ([[upādāna]])<br /> | |||
काय kāya -- ([[kāya]])<br /> | |||
खन्ध khandha -- ([[skandha]])<br /> | |||
गन्ध gandha -- ([[gandha]])<br /> | |||
घान ghāna -- ([[ghrāṇa]])<br /> | |||
चक्खु cakkhu -- ([[cakṣu]])<br /> | |||
छ विञ्ञाणानि cha-viññāṇāni -- ([[ṣaḍ vijñānāni]])<br /> | |||
जरामरण jarāmaraṇa -- ([[jarāmaraṇa]])<br /> | |||
जाति jāti -- ([[jāti]])<br /> | |||
जिव्हा jivhā -- ([[jihvā]])<br /> | |||
तण्हा taṇhā -- ([[tṛṣṇā]])<br /> | |||
दोस dosa -- ([[dveṣa]])<br /> | |||
द्वादसायतनानि dvādasāyatanāni -- ([[dvādaśāyatanāni]])<br /> | |||
धम्म dhamma -- ([[dharma]])<br /> | |||
नामरूप nāmarūpa -- ([[nāmarūpa]])<br /> | |||
पञ्च क्खन्ध pañca khandha -- ([[pañca skandhāḥ]])<br /> | |||
पञ्ञा paññā -- ([[prajñā]])<br /> | |||
पटिच्चसमुप्पाद paṭiccasamuppāda -- ([[pratītyasamutpāda]])<br /> | |||
फस्स phassa -- ([[sparśa]])<br /> | |||
भव bhava -- ([[bhava]])<br /> | |||
मनस् manas -- ([[manas]])<br /> | |||
मोह moha -- ([[moha]])<br /> | |||
रस rasa -- ([[rasa]])<br /> | |||
राग rāga -- ([[rāga]])<br /> | |||
रूप rūpa -- ([[rūpa]])<br /> | |||
विञ्ञाण viññāṇa -- ([[vijñāna]])<br /> | |||
वेदना vedanā -- ([[vedanā]])<br /> | |||
सङ्खार saṅkhāra -- ([[saṃskāra]])<br /> | |||
सञ्ञा sañña -- ([[saṃjñā]])<br /> | |||
सद्द sadda -- ([[śabda]])<br /> | |||
सळायतन saḷāyatana -- ([[ṣaḍāyatana]])<br /> | |||
सोत sota -- ([[śrotra]])<br /> |
Latest revision as of 00:13, 26 March 2019
अट्ठारसधातुयो aṭṭhārasadhātuyo -- (aṣṭādaśa dhātavaḥ)
अविज्जा avijjā -- (avidyā)
आयतन āyatana -- (āyatana)
उपादान upādāna -- (upādāna)
काय kāya -- (kāya)
खन्ध khandha -- (skandha)
गन्ध gandha -- (gandha)
घान ghāna -- (ghrāṇa)
चक्खु cakkhu -- (cakṣu)
छ विञ्ञाणानि cha-viññāṇāni -- (ṣaḍ vijñānāni)
जरामरण jarāmaraṇa -- (jarāmaraṇa)
जाति jāti -- (jāti)
जिव्हा jivhā -- (jihvā)
तण्हा taṇhā -- (tṛṣṇā)
दोस dosa -- (dveṣa)
द्वादसायतनानि dvādasāyatanāni -- (dvādaśāyatanāni)
धम्म dhamma -- (dharma)
नामरूप nāmarūpa -- (nāmarūpa)
पञ्च क्खन्ध pañca khandha -- (pañca skandhāḥ)
पञ्ञा paññā -- (prajñā)
पटिच्चसमुप्पाद paṭiccasamuppāda -- (pratītyasamutpāda)
फस्स phassa -- (sparśa)
भव bhava -- (bhava)
मनस् manas -- (manas)
मोह moha -- (moha)
रस rasa -- (rasa)
राग rāga -- (rāga)
रूप rūpa -- (rūpa)
विञ्ञाण viññāṇa -- (vijñāna)
वेदना vedanā -- (vedanā)
सङ्खार saṅkhāra -- (saṃskāra)
सञ्ञा sañña -- (saṃjñā)
सद्द sadda -- (śabda)
सळायतन saḷāyatana -- (ṣaḍāyatana)
सोत sota -- (śrotra)