@pali: Difference between revisions

From Vyutpatti
Jump to navigation Jump to search
(Created page with "avijjā अविज्जा -- (avidyā)<br />nāmarūpa नामरूप -- (nāmarūpa)<br />उपादान upādāna -- (upādāna)<br />जरामर...")
 
(test tibetan update)
 
(10 intermediate revisions by the same user not shown)
Line 1: Line 1:
avijjā अविज्जा -- ([[avidyā]])<br />nāmarūpa नामरूप -- ([[nāmarūpa]])<br />उपादान upādāna -- ([[upādāna]])<br />जरामरण jarāmaraṇa -- ([[jarāmaraṇa]])<br />जाति jāti -- ([[jāti]])<br />तण्हा taṇhā -- ([[tṛṣṇā]])<br />दोस dosa -- ([[dveṣa]])<br />पञ्ञा paññā -- ([[prajñā]])<br />फस्स phassa -- ([[sparśa]])<br />भव bhava -- ([[bhava]])<br />मोह moha -- ([[moha]])<br />राग rāga -- ([[rāga]])<br />विञ्ञाण viññāṇa -- ([[vijñāna]])<br />वेदना vedanā -- ([[vedanā]])<br />सङ्खार saṅkhāra -- ([[saṃskāra]])<br />सळायतन saḷāyatana -- ([[ṣaḍāyatana]])
अट्ठारसधातुयो aṭṭhārasadhātuyo -- ([[aṣṭādaśa dhātavaḥ]])<br />
अविज्जा avijjā -- ([[avidyā]])<br />
आयतन āyatana -- ([[āyatana]])<br />
उपादान upādāna -- ([[upādāna]])<br />
काय​ kāya -- ([[kāya]])<br />
खन्ध khandha -- ([[skandha]])<br />
गन्ध gandha -- ([[gandha]])<br />
घान ghāna -- ([[ghrāṇa]])<br />
चक्खु cakkhu -- ([[cakṣu]])<br />
छ विञ्ञाणानि cha-viññāṇāni -- ([[ṣaḍ vijñānāni]])<br />
जरामरण jarāmaraṇa -- ([[jarāmaraṇa]])<br />
जाति jāti -- ([[jāti]])<br />
जिव्हा jivhā -- ([[jihvā]])<br />
तण्हा taṇhā -- ([[tṛṣṇā]])<br />
दोस dosa -- ([[dveṣa]])<br />
द्वादसायतनानि dvādasāyatanāni -- ([[dvādaśāyatanāni]])<br />
धम्म dhamma -- ([[dharma]])<br />
नामरूप nāmarūpa -- ([[nāmarūpa]])<br />
पञ्च क्खन्ध pañca khandha -- ([[pañca skandhāḥ]])<br />
पञ्ञा paññā -- ([[prajñā]])<br />
पटिच्चसमुप्पाद paṭiccasamuppāda -- ([[pratītyasamutpāda]])<br />
फस्स phassa -- ([[sparśa]])<br />
भव bhava -- ([[bhava]])<br />
मनस् manas -- ([[manas]])<br />
मोह moha -- ([[moha]])<br />
रस​ rasa -- ([[rasa]])<br />
राग rāga -- ([[rāga]])<br />
रूप rūpa -- ([[rūpa]])<br />
विञ्ञाण viññāṇa -- ([[vijñāna]])<br />
वेदना vedanā -- ([[vedanā]])<br />
सङ्खार saṅkhāra -- ([[saṃskāra]])<br />
सञ्ञा sañña -- ([[saṃjñā]])<br />
सद्द sadda -- ([[śabda]])<br />
सळायतन saḷāyatana -- ([[ṣaḍāyatana]])<br />
सोत sota -- ([[śrotra]])<br />

Latest revision as of 00:13, 26 March 2019

अट्ठारसधातुयो aṭṭhārasadhātuyo -- (aṣṭādaśa dhātavaḥ)
अविज्जा avijjā -- (avidyā)
आयतन āyatana -- (āyatana)
उपादान upādāna -- (upādāna)
काय​ kāya -- (kāya)
खन्ध khandha -- (skandha)
गन्ध gandha -- (gandha)
घान ghāna -- (ghrāṇa)
चक्खु cakkhu -- (cakṣu)
छ विञ्ञाणानि cha-viññāṇāni -- (ṣaḍ vijñānāni)
जरामरण jarāmaraṇa -- (jarāmaraṇa)
जाति jāti -- (jāti)
जिव्हा jivhā -- (jihvā)
तण्हा taṇhā -- (tṛṣṇā)
दोस dosa -- (dveṣa)
द्वादसायतनानि dvādasāyatanāni -- (dvādaśāyatanāni)
धम्म dhamma -- (dharma)
नामरूप nāmarūpa -- (nāmarūpa)
पञ्च क्खन्ध pañca khandha -- (pañca skandhāḥ)
पञ्ञा paññā -- (prajñā)
पटिच्चसमुप्पाद paṭiccasamuppāda -- (pratītyasamutpāda)
फस्स phassa -- (sparśa)
भव bhava -- (bhava)
मनस् manas -- (manas)
मोह moha -- (moha)
रस​ rasa -- (rasa)
राग rāga -- (rāga)
रूप rūpa -- (rūpa)
विञ्ञाण viññāṇa -- (vijñāna)
वेदना vedanā -- (vedanā)
सङ्खार saṅkhāra -- (saṃskāra)
सञ्ञा sañña -- (saṃjñā)
सद्द sadda -- (śabda)
सळायतन saḷāyatana -- (ṣaḍāyatana)
सोत sota -- (śrotra)