@pali: Difference between revisions
(test tibetan update) |
(test tibetan update) |
||
Line 1: | Line 1: | ||
अट्ठारसधातुयो aṭṭhārasadhātuyo -- ([[aṣṭādaśadhātavaḥ]])<br /> | अट्ठारसधातुयो aṭṭhārasadhātuyo -- ([[aṣṭādaśadhātavaḥ]])<br /> | ||
अविज्जा avijjā -- ([[avidyā]])<br /> | अविज्जा avijjā -- ([[avidyā]])<br /> | ||
Line 6: | Line 5: | ||
काय kāya -- ([[kāya]])<br /> | काय kāya -- ([[kāya]])<br /> | ||
खन्ध khandha -- ([[skandha]])<br /> | खन्ध khandha -- ([[skandha]])<br /> | ||
गन्ध gandha -- ([[gandha]])<br /> | |||
घान ghāna -- ([[ghrāṇa]])<br /> | घान ghāna -- ([[ghrāṇa]])<br /> | ||
चक्खु cakkhu -- ([[cakṣu]])<br /> | चक्खु cakkhu -- ([[cakṣu]])<br /> |
Revision as of 17:57, 20 March 2019
अट्ठारसधातुयो aṭṭhārasadhātuyo -- (aṣṭādaśadhātavaḥ)
अविज्जा avijjā -- (avidyā)
आयतन āyatana -- (āyatana)
उपादान upādāna -- (upādāna)
काय kāya -- (kāya)
खन्ध khandha -- (skandha)
गन्ध gandha -- (gandha)
घान ghāna -- (ghrāṇa)
चक्खु cakkhu -- (cakṣu)
जरामरण jarāmaraṇa -- (jarāmaraṇa)
जाति jāti -- (jāti)
जिव्हा jivhā -- (jihvā)
तण्हा taṇhā -- (tṛṣṇā)
दोस dosa -- (dveṣa)
द्वादसायतनानि dvādasāyatanāni -- (dvādaśāyatanāni)
धम्म dhamma -- (dharma)
नामरूप nāmarūpa -- (nāmarūpa)
पञ्चक्खन्ध pañcakkhandha -- (pañcaskandha)
पञ्ञा paññā -- (prajñā)
पटिच्चसमुप्पाद paṭiccasamuppāda -- (pratītyasamutpāda)
फस्स phassa -- (sparśa)
भव bhava -- (bhava)
मन mana -- (mana)
मोह moha -- (moha)
रस rasa -- (rasa)
राग rāga -- (rāga)
रूप rūpa -- (rūpa)
विञ्ञाण viññāṇa -- (vijñāna)
वेदना vedanā -- (vedanā)
सङ्खार saṅkhāra -- (saṃskāra)
सञ्ञा sañña -- (saṃjñā)
सद्द sadda -- (śabda)
सळायतन saḷāyatana -- (ṣaḍāyatana)
सोत sota -- (śrotra)